March 2, 2011

महाशिवरात्री


शास्त्राभ्यास नको श्रुती पढुं नको
तीर्थासि जाऊ नको !
योगाभ्यास नको व्रते मख नको
तीव्र तपें तीं नको !
काळाचें भय मानसीं धरु नको
दुष्टांस शंकूं नको !
ज्याचीया स्मरणें पतीत तरती
तो शंभु सोडूं नको



द्वादशज्योतिर्लिंङानि - स्तोत्र
-------------------------------------------------
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् !
उज्जयिन्यां महाकालमोंकारममलेश्वरम !! १ !!
परल्यां वैजनाथं च डाकिन्यां भीमशंकरम् !
सेतुबंधे तु रामेशं नागेशं दारुकावने !! २ !!
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे !
हिमालये तु केदारं घुसृणेशं शिवालये !! ३ !!
एतानि ज्योतिर्लींङानि सायं प्रातः पठेन्नरः !
सप्तजन्मकृतं पापं स्मरणेन विनश्यति !! ४ !!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या