Showing posts with label श्री दत्तात्रय द्वादशनाम स्तोत्र. Show all posts
Showing posts with label श्री दत्तात्रय द्वादशनाम स्तोत्र. Show all posts

June 4, 2015

श्री दत्तात्रय द्वादशनाम स्तोत्र


श्री गणेशायनम: !!
ॐ  अस्य श्री दत्तात्रेय द्वादशनाम स्तोत्र मंत्रस्य ! परम हंसऋषी: ! श्री दत्तात्रय परमात्मा देवता ! 
अनुष्टुप छंद : ! मम सकल कामना सिद्धर्थे ! जपे विनियोग : !
हरी ॐ !
प्रथमस्तु महायोही !  द्वितीयं प्रभुरीश्वर : !
तृतीयं त्रिमूर्तीच ! चतुर्थं ज्ञानसागर : !
पंचमं ज्ञान  विज्ञेयं ! षष्ठमं  सर्व मंगलम !
सप्तमं पूरीकाक्षंच ! अष्टमं देववल्लभ !
नवमं देवदेवेश ! दशमानंददायक : !
एकादशं महारुद्रो ! द्वादशं करुणाकर : !
इति द्वादश नामानि  ! दत्तात्रेय महात्मन : ! मंत्रराजेती विख्यातुं सर्व पाप हरं परं !
क्षयापस्मार कुष्ठादि ! ताप ज्वर निवारणं !
राजद्वारे तथा घोरे ! संग्रामेच जलांतरे ! गिरीगुहांतरेण  व्याघ्रचोर भायादिषु !
आवर्तन सहस्त्रेषु ! लभते वांछीतम फलम !
त्रिकालं पठते यस्तु ! मोक्ष सिद्धीमवाप्नुयात !
दत्तात्रेय सदाख्याच ! सत्यं सत्यं न संशय : !
विद्यार्थी लभते  विध्याम ! रोगी रोगात प्रमुच्यते !
अपुत्रो लभते पुत्रान ! दरिद्रो लभते  धनम !
अभार्यो लभते भार्यां ! सुखार्थी लाभते सुखम !
मुच्चते सर्व पापेभ्यो  ! सर्वदा विजयी भवेत ! 

!!!! इति श्री दत्तात्रय द्वादशनाम स्तोत्रं  संपूर्णम !!!!

पत्रिका हवी असल्यास इथे माहिती द्या