June 4, 2015

श्री दत्तात्रय द्वादशनाम स्तोत्र


श्री गणेशायनम: !!
ॐ  अस्य श्री दत्तात्रेय द्वादशनाम स्तोत्र मंत्रस्य ! परम हंसऋषी: ! श्री दत्तात्रय परमात्मा देवता ! 
अनुष्टुप छंद : ! मम सकल कामना सिद्धर्थे ! जपे विनियोग : !
हरी ॐ !
प्रथमस्तु महायोही !  द्वितीयं प्रभुरीश्वर : !
तृतीयं त्रिमूर्तीच ! चतुर्थं ज्ञानसागर : !
पंचमं ज्ञान  विज्ञेयं ! षष्ठमं  सर्व मंगलम !
सप्तमं पूरीकाक्षंच ! अष्टमं देववल्लभ !
नवमं देवदेवेश ! दशमानंददायक : !
एकादशं महारुद्रो ! द्वादशं करुणाकर : !
इति द्वादश नामानि  ! दत्तात्रेय महात्मन : ! मंत्रराजेती विख्यातुं सर्व पाप हरं परं !
क्षयापस्मार कुष्ठादि ! ताप ज्वर निवारणं !
राजद्वारे तथा घोरे ! संग्रामेच जलांतरे ! गिरीगुहांतरेण  व्याघ्रचोर भायादिषु !
आवर्तन सहस्त्रेषु ! लभते वांछीतम फलम !
त्रिकालं पठते यस्तु ! मोक्ष सिद्धीमवाप्नुयात !
दत्तात्रेय सदाख्याच ! सत्यं सत्यं न संशय : !
विद्यार्थी लभते  विध्याम ! रोगी रोगात प्रमुच्यते !
अपुत्रो लभते पुत्रान ! दरिद्रो लभते  धनम !
अभार्यो लभते भार्यां ! सुखार्थी लाभते सुखम !
मुच्चते सर्व पापेभ्यो  ! सर्वदा विजयी भवेत ! 

!!!! इति श्री दत्तात्रय द्वादशनाम स्तोत्रं  संपूर्णम !!!!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या