February 20, 2015

श्री दुर्गासप्तशती सार

|| श्री दुर्गासप्तशती सार ||

या माया मधुकैट्भप्रमथनी या महिषोन्मूलिनी |
या धुम्रेक्षणचंडअमुंड्मथनी या रक्तबीजाशनी |
शक्ती: शुंभनिशुंभ दैत्यदलीनी, या सिद्धीलक्ष्मी: परा |
सा चंडी नवकोटीमूर्तिसहिता मां पातु विश्वेश्वरी ||१||

स्तुता सुरै: पुर्वमभीष्टसंश्रयात्तथा सुरेंद्रेण दिनेषु सेविता |
करोतु सा नः शुभहेतुरीश्वरी शुभानी भद्राण्यभिहन्तु चापदः ||२||
या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीषा च सुरैर्नमस्यते |
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||३||
या च स्म्रुता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभि: |
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||४||
सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरी |
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ||५||
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ||६||
स्रुष्टीस्थितिविनाशाम् शक्तिभूते सनातनी |
गुणाश्रये गुणमये नारायणी नमोस्तुते ||७||
शरणागतदीनार्त परित्राण परायणे |
सर्वस्यार्तिहरे देवी नारायणी नमोस्तुते ||८||
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते|
भयेभ्यस्राहि नो देवी दुर्गे देवी नमोस्तुते ||९||

मानसिक बळ वाढविण्यासाठी आणि कर्तूत्व सिद्ध करण्यासाठी दुर्गा सप्तशती सार वाचावे. हे वाचल्याने देवी महात्म्य वाचल्याचे फळ मिळते. (शरद उपाध्ये यांच्या 'भक्ति सागर' या पुस्तकातून)

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या