July 28, 2011

सर्वरोगशमनार्थ स्तोत्रम् !


भूतप्रेतपिशाच्चाद्या यस्य स्मरणमात्रतः ! दूरादेव पलायंते दत्तात्रेयं नमामि तम् ! १ !
यन्नामस्मरण दैन्यं पापं तापश्च नश्यति ! भितिग्रहार्तिदु :स्वप्नं दत्तात्रेयं नमामि तम् ! २ ! दद्रुकस्फोटककुष्ठादि महामारी विशुचिका ! नश्यंत्यंन्येsपि रोगाश्च दत्तात्रेयं नमामि तम् ! ३ !
 संगजा देशकालोत्था अपि सांक्रमिका गदा: ! शाम्यंति यत्स्मरणतो दत्तात्रेयं नमामि तम् ! ४ ! सर्पवृश्चिकदष्टानां विशार्तानां शरीरिणाम् ! यन्नाम शांतिदं शीघ्रं दत्तात्रेयं नमामि तम् ! ५ ! त्रिविधोत्पातशमनं विधिधरारिष्टनाशनम् ! यन्नाम क्रूरमिनिघ्नं दत्तात्रेयं नमामि तम् ! ६ ! वैर्यादिकृतमंत्रादिप्रयोगा यस्य किर्तनात् ! नश्यंति देवबाधाश्च दत्तात्रेयं नमामि तम् ! ७ ! यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ! य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम् ! ८ !
जयलाभयशः कामदातुर्दत्तस्य यः स्तवं ! भोगमोक्षप्रदस्येमं पठेत् दत्तप्रियो भवेत् ! ९ !

                                                      श्री गुरुदेव दत्त : !!

2 comments:

Minakshi said...

he stotra roj kiti vela mhanayache.

अमोल केळकर said...

Roj ekda mhanlet taree chaalel

Amol

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या