June 15, 2011

शारदीय नवरात्रोत्सवाच्या शुभेच्छा








!! श्री देवी सूक्तम् !!

नमो देव्यै महादेव्यै शिवायै सततं नम : !
नमः प्रकृत्यै भद्रायै नियता : प्रणता: स्मताम् !!

रुद्रायै नमो नित्यायै गौर्यॅ ध्यात्र्यै नमो नम : !
जोत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम : !!

कल्याण्यै प्रणतां वृध्द्यै सिध्द्यै कूर्मो नमो नमः !
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः !!

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै !
ख्यात्यै तथेव कृष्णायै धूम्रायै सततं नमः !!

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः !
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः !!

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु चेतनेत्यभिधीयते !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु बुध्दिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु निद्रारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु छायारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु जातिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु लज्जारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु निद्रारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु श्रध्दारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु कान्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु दयारुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु मातृरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

या देवी सर्वभूतेषु भ्रान्तिरुपेण संस्थिता !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!

इन्द्रियाणामधिष्ठात्री भूतानाम् चाखिलेषु या !
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नम : !!

चितिरुपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् !
नमस्तस्यै ! नमस्तस्यै ! नमस्तस्यै ! नमो नमः !!


No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या