June 20, 2012

बुधस्तोत्र



आज बुधवार. पठण करुयात ' बुधस्तोत्राचे '

प्रियंगुकलिकाश्यामं रुपेणांप्रतिमं बुधम् !
सौम्यं सौम्यगुणोपेतं  तं बुधं प्रणमाम्यहम् !!

उत्पातरुपी जगतां चंद्रपुत्रौ महाद्यूति: !
सूर्यप्रियकरो विद्यान् पीडं हरतु मे बुधः !!

शिरीषपुष्पसंकाशः कपिशीलो$थवा पुनः !
सौम्यपुत्रौ बुधश्चैव सदा शांतं प्रयच्छतु !!

श्यामः शिरालश्च कलानिधिज्ञः कौतूहलो
 कोमलवाग्विलासी !
रजोधिको मध्यमरुपदृग्स्यात् आताम्रनेत्री
द्विजराज पूत्रः !!

बुधं बुध्दिप्रदातारं सूर्यरश्मिसमन्विम् !
यजमानहितार्थाय बुधमावयाम्यहम् !!

अहो चंद्रसुतः श्रीमान् जगधारण्यसमूद् भवः !
अत्रिगोत्रश्चतुर्बाहु: खड्गखेटधारकः !!

गदाधरो नृसिंहस्थः  स्वर्णनामः  शमन्वितः !
कृष्णवृक्षस्य पत्रेषु इंद्रविष्णू प्रपूजितः !!

ज्ञेयो बुधः पंडितश्च  रोहिणेयश्च सोमजः !
कुमारो राजपुत्रश्च शैशवः शशिनन्दनः !!

गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा !
सौम्यः सर्वगुणोपेतो रत्नदानफलप्रदा !!

एतानि बुधनामानि प्रातः काले पठेन्नरः !
बुध्दिर्विवृध्दतां याती बुधपीडा न जायते !!

!! इति श्रीबुधस्तोत्रम् संपुर्णंम्  !!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या