April 20, 2015

परशुराम जयंती

आज परशुराम जयंती 
विनम्र अभिवादन 

|| परशुरामस्तोत्रम् ||
---------------------
कराभ्यां परशुं चापं दधानं रेणुकात्मजम्
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ||१||
नमामि भार्गवं रामं रेणुकाचित्तनंदनम्
चिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् || २ ||
भयार्तस्वजनत्राणतत्परं धर्मतत्परम्
गतवर्गप्रियं शूरं जमदग्निसुतं मतम् || ३ ||
वशीकृतमहादेवं दृप्तभूपकुलान्तकम्
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् || ४ ||
परशुं दक्षिणे हस्ते वामे च दधतं धनु:
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् || ५ ||
शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं || ६ ||
मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनं
य एतानि जपेद्रामनामानि स कृती भवेत || ७ ||

|| इति श्री प.प. वासुदेवानंदसरस्वतीविरचितं श्री परशुरमस्तोत्रं संपूर्णम् ||

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या